Original

अहंकारस्य विजितेः पञ्चैते स्युर्वशानुगाः ।षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ ॥ २५ ॥

Segmented

अहंकारस्य विजितेः पञ्च एते स्युः वश-अनुगाः षण्णाम् आत्मनि बुद्धौ च जितायाम् प्रभवति अथ

Analysis

Word Lemma Parse
अहंकारस्य अहंकार pos=n,g=m,c=6,n=s
विजितेः विजिति pos=n,g=f,c=5,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
षण्णाम् षष् pos=n,g=m,c=6,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
pos=i
जितायाम् जि pos=va,g=f,c=7,n=s,f=part
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
अथ अथ pos=i