Original

वर्णतो गृह्यते चापि कामात्पिबति चाशयान् ।न चास्य तेजसा रूपं दृश्यते शाम्यते तथा ॥ २४ ॥

Segmented

वर्णतो गृह्यते च अपि कामात् पिबति च आशयान् न च अस्य तेजसा रूपम् दृश्यते शाम्यते तथा

Analysis

Word Lemma Parse
वर्णतो वर्ण pos=n,g=m,c=5,n=s
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
कामात् काम pos=n,g=m,c=5,n=s
पिबति पा pos=v,p=3,n=s,l=lat
pos=i
आशयान् आशय pos=n,g=m,c=2,n=p
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
शाम्यते शामय् pos=v,p=3,n=s,l=lat
तथा तथा pos=i