Original

पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः ।आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति ॥ २३ ॥

Segmented

पृथिवीम् कम्पयति एकः गुणो वायोः इति स्मृतः आकाश-भूतः च आकाशे सवर्ण-त्वात् प्रणश्यति

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कम्पयति कम्पय् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
गुणो गुण pos=n,g=m,c=1,n=s
वायोः वायु pos=n,g=m,c=6,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
आकाश आकाश pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
सवर्ण सवर्ण pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat