Original

प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः ।अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ॥ २२ ॥

Segmented

प्रजापतिः इव अक्षोभ्यः शरीरात् सृजति प्रजाः अङ्गुलि-अङ्गुष्ठ-मात्रेण हस्त-पादेन वा तथा

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
इव इव pos=i
अक्षोभ्यः अक्षोभ्य pos=a,g=m,c=1,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
सृजति सृज् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
अङ्गुलि अङ्गुलि pos=n,comp=y
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
हस्त हस्त pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
वा वा pos=i
तथा तथा pos=i