Original

एतेष्वपि हि जातेषु फलजातानि मे शृणु ।जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते ॥ २१ ॥

Segmented

एतेषु अपि हि जातेषु फल-जातानि मे शृणु जातस्य पार्थिव-ऐश्वर्ये सृष्टिः इष्टा विधीयते

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=m,c=7,n=p
अपि अपि pos=i
हि हि pos=i
जातेषु जन् pos=va,g=m,c=7,n=p,f=part
फल फल pos=n,comp=y
जातानि जात pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
पार्थिव पार्थिव pos=a,comp=y
ऐश्वर्ये ऐश्वर्य pos=n,g=n,c=7,n=s
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
इष्टा इष् pos=va,g=f,c=1,n=s,f=part
विधीयते विधा pos=v,p=3,n=s,l=lat