Original

अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः ।अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै ॥ २० ॥

Segmented

अथ श्वेताम् गतिम् गत्वा वायव्यम् सूक्ष्मम् अपि अजः अशुक्लम् चेतसः सौक्ष्म्यम् अव्यक्तम् ब्रह्मणो ऽस्य वै

Analysis

Word Lemma Parse
अथ अथ pos=i
श्वेताम् श्वेत pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
वायव्यम् वायव्य pos=a,g=n,c=1,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अपि अपि pos=i
अजः अज pos=a,g=m,c=1,n=s
अशुक्लम् अशुक्ल pos=a,g=n,c=1,n=s
चेतसः चेतस् pos=n,g=n,c=6,n=s
सौक्ष्म्यम् सौक्ष्म्य pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
वै वै pos=i