Original

प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः ।नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन ॥ २ ॥

Segmented

प्रज्ञया निर्मितैः धीराः तारयन्ति अबुधान् प्लवैः न अबुधाः तारयन्ति अन्यान् आत्मानम् वा कथंचन

Analysis

Word Lemma Parse
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
निर्मितैः निर्मा pos=va,g=m,c=3,n=p,f=part
धीराः धीर pos=a,g=m,c=1,n=p
तारयन्ति तारय् pos=v,p=3,n=p,l=lat
अबुधान् अबुध pos=a,g=m,c=2,n=p
प्लवैः प्लव pos=n,g=m,c=3,n=p
pos=i
अबुधाः अबुध pos=a,g=m,c=1,n=p
तारयन्ति तारय् pos=v,p=3,n=p,l=lat
अन्यान् अन्य pos=n,g=m,c=2,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
वा वा pos=i
कथंचन कथंचन pos=i