Original

अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते ।तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते ।ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते ॥ १९ ॥

Segmented

अपाम् व्यतिक्रमे च अपि वह्नि-रूपम् प्रकाशते तस्मिन्न् उपरते च अस्य पीत-वस्त्र-वत् इष्यते ऊर्णा-रूप-सवर्णम् च तस्य रूपम् प्रकाशते

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
व्यतिक्रमे व्यतिक्रम pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
वह्नि वह्नि pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
उपरते उपरम् pos=va,g=n,c=7,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पीत पीत pos=a,comp=y
वस्त्र वस्त्र pos=n,comp=y
वत् वत् pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
ऊर्णा ऊर्णा pos=n,comp=y
रूप रूप pos=n,comp=y
सवर्णम् सवर्ण pos=a,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat