Original

शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः ।तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत ॥ १७ ॥

Segmented

शैशिरः तु यथा धूमः सूक्ष्मः संश्रयते नभः तथा देहाद् विमुक्तस्य पूर्व-रूपम् भवति उत

Analysis

Word Lemma Parse
शैशिरः शैशिर pos=a,g=m,c=1,n=s
तु तु pos=i
यथा यथा pos=i
धूमः धूम pos=n,g=m,c=1,n=s
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
संश्रयते संश्रि pos=v,p=3,n=s,l=lat
नभः नभस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
देहाद् देह pos=n,g=n,c=5,n=s
विमुक्तस्य विमुच् pos=va,g=m,c=6,n=s,f=part
पूर्व पूर्व pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i