Original

अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः ।निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत् ॥ १६ ॥

Segmented

अथ अस्य योग-युक्तस्य सिद्धिम् आत्मनि पश्यतः निर्मथ्यमानः सूक्ष्म-त्वात् रूपाणि इमानि दर्शयेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
योग योग pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
निर्मथ्यमानः निर्मथ् pos=va,g=m,c=1,n=s,f=part
सूक्ष्म सूक्ष्म pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
रूपाणि रूप pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin