Original

सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते ।पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः ॥ १३ ॥

Segmented

सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते पृष्ठतः पार्श्वतस् च अन्याः यावत्यः ताः प्रधारणाः

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
धारणाः धारणा pos=n,g=f,c=2,n=p
कृत्स्ना कृत्स्न pos=a,g=f,c=2,n=p
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
पृष्ठतः पृष्ठतस् pos=i
पार्श्वतस् पार्श्वतस् pos=i
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
यावत्यः यावत् pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
प्रधारणाः प्रधारण pos=a,g=f,c=1,n=p