Original

त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः ।जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते ॥ ११ ॥

Segmented

त्याग-वर्त्म-अनुगः क्षेम्यः शौच-गः ध्यान-गोचरः जीव-युक्तः रथो दिव्यो ब्रह्म-लोके विराजते

Analysis

Word Lemma Parse
त्याग त्याग pos=n,comp=y
वर्त्म वर्त्मन् pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
क्षेम्यः क्षेम्य pos=a,g=m,c=1,n=s
शौच शौच pos=n,comp=y
गः pos=a,g=m,c=1,n=s
ध्यान ध्यान pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
जीव जीव pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
रथो रथ pos=n,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat