Original

प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः ।क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः ॥ १० ॥

Segmented

प्रज्ञा-नाभिः सर्व-तन्त्र-प्रतोदः ज्ञान-सारथिः क्षेत्रज्ञ-अधिष्ठितः धीरः श्रद्धा-दम-पुरःसरः

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
नाभिः नाभि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
प्रतोदः प्रतोद pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
अधिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
धीरः धीर pos=a,g=m,c=1,n=s
श्रद्धा श्रद्धा pos=n,comp=y
दम दम pos=n,comp=y
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s