Original

व्यास उवाच ।अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा ।उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ॥ १ ॥

Segmented

व्यास उवाच अथ चेद् रोचयेद् एतद् द्रुह्येत मनसा तथा उन्मज्ज् च निमज्ज् च ज्ञानवान् प्लववान् भवेत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
चेद् चेद् pos=i
रोचयेद् रोचय् pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=2,n=s
द्रुह्येत द्रुह् pos=v,p=3,n=s,l=vidhilin
मनसा मनस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
उन्मज्ज् उन्मज्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
निमज्ज् निमज्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
प्लववान् प्लववत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin