Original

अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम् ॥ ९ ॥

Segmented

अग्नीन् च ब्राह्मणान् च अर्चेत् देवताः प्रणमेत च वर्जयेद् रुषतीम् वाचम् हिंसाम् च अधर्म-संहिताम्

Analysis

Word Lemma Parse
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
अर्चेत् अर्च् pos=v,p=3,n=s,l=vidhilin
देवताः देवता pos=n,g=f,c=2,n=p
प्रणमेत प्रणम् pos=v,p=3,n=s,l=vidhilin
pos=i
वर्जयेद् वर्जय् pos=v,p=3,n=s,l=vidhilin
रुषतीम् रुष् pos=va,g=f,c=2,n=s,f=part
वाचम् वाच् pos=n,g=f,c=2,n=s
हिंसाम् हिंसा pos=n,g=f,c=2,n=s
pos=i
अधर्म अधर्म pos=n,comp=y
संहिताम् संधा pos=va,g=f,c=2,n=s,f=part