Original

धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः ।कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ ८ ॥

Segmented

धुत-पाप्मा तु मेधावी लघु-आहारः जित-इन्द्रियः काम-क्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्

Analysis

Word Lemma Parse
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
मेधावी मेधाविन् pos=n,g=m,c=1,n=s
लघु लघु pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
निनीषेद् निनीष् pos=v,p=3,n=s,l=vidhilin
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s