Original

तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः ।पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च ॥ ५ ॥

Segmented

तिष्ठति एतेषु गृहवान् षट्सु कर्मसु स द्विजः पञ्चभिः सततम् यज्ञैः श्रद्दधानो यजेत च

Analysis

Word Lemma Parse
तिष्ठति स्था pos=v,p=3,n=s,l=lat
एतेषु एतद् pos=n,g=n,c=7,n=p
गृहवान् गृहवन्त् pos=n,g=m,c=1,n=s
षट्सु षष् pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सततम् सततम् pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i