Original

सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः ।स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः ॥ ४ ॥

Segmented

सद्भ्य आगत-विज्ञानः शिष्टः शास्त्र-विचक्षणः स्वधर्मेण क्रिया लोके कुर्वाणः सत्य-संगरः

Analysis

Word Lemma Parse
सद्भ्य सत् pos=a,g=m,c=5,n=p
आगत आगम् pos=va,comp=y,f=part
विज्ञानः विज्ञान pos=n,g=m,c=1,n=s
शिष्टः शास् pos=va,g=m,c=1,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
क्रिया क्रिया pos=n,g=f,c=2,n=p
लोके लोक pos=n,g=m,c=7,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s