Original

धर्मं करोमीति करोत्यधर्ममधर्मकामश्च करोति धर्मम् ।उभे बालः कर्मणी न प्रजानन्स जायते म्रियते चापि देही ॥ ३१ ॥

Segmented

धर्मम् करोमि इति करोति अधर्मम् अधर्म-कामः च करोति धर्मम् उभे बालः कर्मणी न प्रजानन् स जायते म्रियते च अपि देही

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
करोति कृ pos=v,p=3,n=s,l=lat
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अधर्म अधर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
उभे उभ् pos=n,g=n,c=2,n=d
बालः बाल pos=a,g=m,c=1,n=s
कर्मणी कर्मन् pos=n,g=n,c=2,n=d
pos=i
प्रजानन् प्रज्ञा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
म्रियते मृ pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
देही देहिन् pos=n,g=m,c=1,n=s