Original

अधर्मं धर्मकामो हि करोतीहाविचक्षणः ।धर्मं चाधर्मसंकाशं शोचन्निव करोति सः ॥ ३० ॥

Segmented

अधर्मम् धर्म-कामः हि करोति इह अविचक्षणः धर्मम् च अधर्म-संकाशम् शोचन्न् इव करोति सः

Analysis

Word Lemma Parse
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
हि हि pos=i
करोति कृ pos=v,p=3,n=s,l=lat
इह इह pos=i
अविचक्षणः अविचक्षण pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अधर्म अधर्म pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
शोचन्न् शुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
करोति कृ pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s