Original

एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् ।असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः ॥ ३ ॥

Segmented

एवम् धर्मेण वर्तेत क्रियाः शिष्ट-वत् आचरेत् असंरोधेन भूतानाम् वृत्तिम् लिप्सेत वै द्विजः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
क्रियाः क्रिया pos=n,g=f,c=2,n=p
शिष्ट शास् pos=va,comp=y,f=part
वत् वत् pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
असंरोधेन असंरोध pos=n,g=m,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s