Original

धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति ॥ २८ ॥

Segmented

धृतिमान् अप्रमत्तः च दान्तो धर्म-विद् आत्मवान् वीत-हर्ष-भय-क्रोधः ब्राह्मणो न अवसीदति

Analysis

Word Lemma Parse
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
हर्ष हर्ष pos=n,comp=y
भय भय pos=n,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अवसीदति अवसद् pos=v,p=3,n=s,l=lat