Original

क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः ।धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् ॥ २७ ॥

Segmented

क्रियावाञ् श्रद्दधानः च दाता प्राज्ञो ऽनसूयकः धर्म-अधर्म-विशेष-ज्ञः सर्वम् तरति दुस्तरम्

Analysis

Word Lemma Parse
क्रियावाञ् क्रियावत् pos=a,g=m,c=1,n=s
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
pos=i
दाता दातृ pos=a,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अधर्म अधर्म pos=n,comp=y
विशेष विशेष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तरति तृ pos=v,p=3,n=s,l=lat
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s