Original

श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः ।स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः ॥ २६ ॥

Segmented

श्रुति-विज्ञान-तत्त्व-ज्ञः शिष्ट-आचारः विचक्षणः स्वधर्मेण क्रियावान् च कर्मणा सो अपि असंकरः

Analysis

Word Lemma Parse
श्रुति श्रुति pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचारः आचार pos=n,g=m,c=1,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
क्रियावान् क्रियावत् pos=a,g=m,c=1,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंकरः असंकर pos=a,g=m,c=1,n=s