Original

सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत् ।असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम् ॥ २५ ॥

Segmented

सताम् वृत्तेन वर्तेत क्रियाः शिष्ट-वत् आचरेत् असंरोधेन धर्मस्य वृत्तिम् लिप्सेद् अगर्हिताम्

Analysis

Word Lemma Parse
सताम् सत् pos=a,g=m,c=6,n=p
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
क्रियाः क्रिया pos=n,g=f,c=2,n=p
शिष्ट शास् pos=va,comp=y,f=part
वत् वत् pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
असंरोधेन असंरोध pos=n,g=m,c=3,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लिप्सेद् लिप्स् pos=v,p=3,n=s,l=vidhilin
अगर्हिताम् अगर्हित pos=a,g=f,c=2,n=s