Original

वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः ।पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ॥ २४ ॥

Segmented

वर्तते तेषु गृहवान् अक्रुध्यन्न् अनसूयकः पञ्चभिः सततम् यज्ञैः विघस-आशी यजेत च

Analysis

Word Lemma Parse
वर्तते वृत् pos=v,p=3,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
गृहवान् गृहवन्त् pos=n,g=m,c=1,n=s
अक्रुध्यन्न् अक्रुध्यत् pos=a,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सततम् सततम् pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i