Original

संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः ।प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ॥ २३ ॥

Segmented

संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः प्राज्ञस्य अनन्तरा सिद्धिः इह लोके परत्र च

Analysis

Word Lemma Parse
संस्कृतस्य संस्कृ pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
दान्तस्य दम् pos=va,g=m,c=6,n=s,f=part
नियतस्य नियम् pos=va,g=m,c=6,n=s,f=part
कृतात्मनः कृतात्मन् pos=a,g=m,c=6,n=s
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
अनन्तरा अनन्तर pos=a,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i