Original

त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत् ।तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा ॥ २२ ॥

Segmented

त्रि-अवदाते कुले जातः त्रि-संदेहः त्रि-कर्म-कृत् तस्माद् उन्मज्जनः तिष्ठेत् निस्तरेत् प्रज्ञया यथा

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
अवदाते अवदात pos=a,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
संदेहः संदेह pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
उन्मज्जनः उन्मज्जन pos=a,g=m,c=1,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
निस्तरेत् निस्तृ pos=v,p=3,n=s,l=vidhilin
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
यथा यथा pos=i