Original

तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः ।एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ॥ २१ ॥

Segmented

तस्माद् उन्मज्जनस्य अर्थे प्रयतेत विचक्षणः एतद् उन्मज्जनम् तस्य यद् अयम् ब्राह्मणो भवेत्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
उन्मज्जनस्य उन्मज्जन pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्रयतेत प्रयत् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उन्मज्जनम् उन्मज्जन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin