Original

अप्लवो हि महादोषमुह्यमानोऽधिगच्छति ।कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ॥ २० ॥

Segmented

अप्लवो हि महा-दोषम् उह्यमानो ऽधिगच्छति काम-ग्राह-गृहीतस्य ज्ञानम् अपि अस्य न प्लवः

Analysis

Word Lemma Parse
अप्लवो अप्लव pos=a,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
दोषम् दोष pos=n,g=m,c=2,n=s
उह्यमानो वह् pos=va,g=m,c=1,n=s,f=part
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
गृहीतस्य ग्रह् pos=va,g=m,c=6,n=s,f=part
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
प्लवः प्लव pos=n,g=m,c=1,n=s