Original

संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः ।अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति ॥ १९ ॥

Segmented

संशय-आत्मा स काम-आत्मा चल-चित्तः अल्प-चेतनः अप्राज्ञो न तरति एव यो हि आस्ते न स गच्छति

Analysis

Word Lemma Parse
संशय संशय pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
चल चल pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
अप्राज्ञो अप्राज्ञ pos=a,g=m,c=1,n=s
pos=i
तरति तृ pos=v,p=3,n=s,l=lat
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat