Original

उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः ।दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ॥ १८ ॥

Segmented

उपपन्नम् हि यत् प्राज्ञो निस्तरेत् न इतरः जनः दूरतो गुण-दोषौ हि प्राज्ञः सर्वत्र पश्यति

Analysis

Word Lemma Parse
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
यत् यद् pos=n,g=n,c=2,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
निस्तरेत् निस्तृ pos=v,p=3,n=s,l=vidhilin
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
दूरतो दूरतस् pos=i
गुण गुण pos=n,comp=y
दोषौ दोष pos=n,g=m,c=2,n=d
हि हि pos=i
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat