Original

एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः ।प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ॥ १७ ॥

Segmented

एतत् प्रज्ञा-मयैः धीरा निस्तरन्ति मनीषिणः प्लवैः अप्लववन्तो हि किम् करिष्यन्ति अचेतसः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
धीरा धीर pos=a,g=m,c=1,n=p
निस्तरन्ति निस्तृ pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
प्लवैः प्लव pos=n,g=m,c=3,n=p
अप्लववन्तो अप्लववत् pos=a,g=m,c=1,n=p
हि हि pos=i
किम् pos=n,g=n,c=2,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
अचेतसः अचेतस् pos=a,g=m,c=1,n=p