Original

युगह्रदौघमध्येन ब्रह्मप्रायभवेन च ।धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥ १६ ॥

Segmented

युग-ह्रद-ओघ-मध्येन ब्रह्म-प्राय-भवेन च धात्रा सृष्टानि भूतानि कृष्यन्ते यम-सादनम्

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
ह्रद ह्रद pos=n,comp=y
ओघ ओघ pos=n,comp=y
मध्येन मध्य pos=n,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
प्राय प्राय pos=n,comp=y
भवेन भव pos=n,g=n,c=3,n=s
pos=i
धात्रा धातृ pos=n,g=m,c=3,n=s
सृष्टानि सृज् pos=va,g=n,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
कृष्यन्ते कृष् pos=v,p=3,n=p,l=lat
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s