Original

धर्मद्वीपेन भूतानां चार्थकामरवेण च ।ऋतसोपानतीरेण विहिंसातरुवाहिना ॥ १५ ॥

Segmented

धर्म-द्वीपेन भूतानाम् च अर्थ-काम-रवेन च ऋत-सोपान-तीरेन विहिंसा-तरु-वाहिन्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
द्वीपेन द्वीप pos=n,g=n,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
रवेन रव pos=n,g=n,c=3,n=s
pos=i
ऋत ऋत pos=n,comp=y
सोपान सोपान pos=n,comp=y
तीरेन तीर pos=n,g=n,c=3,n=s
विहिंसा विहिंसा pos=n,comp=y
तरु तरु pos=n,comp=y
वाहिन् वाहिन् pos=a,g=n,c=3,n=s