Original

निमेषोन्मेषफेनेन अहोरात्रजवेन च ।कामग्राहेण घोरेण वेदयज्ञप्लवेन च ॥ १४ ॥

Segmented

निमेष-उन्मेष-फेनेन अहः-रात्र-जवेन च काम-ग्राहेन घोरेण वेद-यज्ञ-प्लवेन च

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
उन्मेष उन्मेष pos=n,comp=y
फेनेन फेन pos=n,g=n,c=3,n=s
अहः अहर् pos=n,comp=y
रात्र रात्र pos=n,comp=y
जवेन जव pos=n,g=n,c=3,n=s
pos=i
काम काम pos=n,comp=y
ग्राहेन ग्राह pos=n,g=n,c=3,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
वेद वेद pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
प्लवेन प्लव pos=n,g=m,c=3,n=s
pos=i