Original

काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम् ।महता विधिदृष्टेन बलेनाप्रतिघातिना ।स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ॥ १२ ॥

Segmented

काम-मन्यु-उद्धतम् यत् स्यात् नित्यम् अत्यन्त-मोहितम् महता विधि-दृष्टेन बलेन अप्रतिघातिन् स्वभाव-स्रोतसा वृत्तम् उह्यते सततम् जगत्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
उद्धतम् उद्धन् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
अत्यन्त अत्यन्त pos=a,comp=y
मोहितम् मोहय् pos=va,g=n,c=1,n=s,f=part
महता महत् pos=a,g=n,c=3,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
बलेन बल pos=n,g=n,c=3,n=s
अप्रतिघातिन् अप्रतिघातिन् pos=a,g=n,c=3,n=s
स्वभाव स्वभाव pos=n,comp=y
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
उह्यते वह् pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s