Original

व्यास उवाच ।त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः ।ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ॥ १ ॥

Segmented

व्यास उवाच त्रयी-विद्याम् अवेक्षेत वेदेषु उक्ताम् अथ अङ्गात् ऋच्-साम-वर्ण-अक्षरात् यजुषो अथर्वन् तथा

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रयी त्रयी pos=n,comp=y
विद्याम् विद्या pos=n,g=f,c=2,n=s
अवेक्षेत अवेक्ष् pos=v,p=3,n=s,l=vidhilin
वेदेषु वेद pos=n,g=m,c=7,n=p
उक्ताम् वच् pos=va,g=f,c=2,n=s,f=part
अथ अथ pos=i
अङ्गात् अङ्ग pos=n,g=n,c=5,n=s
ऋच् ऋच् pos=n,comp=y
साम सामन् pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
अक्षरात् अक्षर pos=n,g=n,c=5,n=s
यजुषो यजुस् pos=n,g=n,c=5,n=s
अथर्वन् अथर्वन् pos=n,g=n,c=5,n=s
तथा तथा pos=i