Original

यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् ।यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ॥ ८ ॥

Segmented

यत् पृथिव्याम् पुण्यतमम् विद्या-स्थानम् तत् आवसेत् यतेत तस्मिन् प्रामाण्यम् गन्तुम् यशसि च उत्तमे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पुण्यतमम् पुण्यतम pos=a,g=n,c=1,n=s
विद्या विद्या pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin
यतेत यत् pos=v,p=3,n=s,l=vidhilin
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रामाण्यम् प्रामाण्य pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
यशसि यशस् pos=n,g=n,c=7,n=s
pos=i
उत्तमे उत्तम pos=a,g=n,c=7,n=s