Original

प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः ।अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः ॥ ७ ॥

Segmented

प्रजावाञ् श्रोत्रियो यज्वा मुक्तो दिव्यैः त्रिभिः ऋणैः अथ अन्यान् आश्रमान् पश्चात् पूतो गच्छति कर्मभिः

Analysis

Word Lemma Parse
प्रजावाञ् प्रजावत् pos=a,g=m,c=1,n=s
श्रोत्रियो श्रोत्रिय pos=n,g=m,c=1,n=s
यज्वा यज्वन् pos=a,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
ऋणैः ऋण pos=n,g=n,c=3,n=p
अथ अथ pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
पश्चात् पश्चात् pos=i
पूतो पू pos=va,g=m,c=1,n=s,f=part
गच्छति गम् pos=v,p=3,n=s,l=lat
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p