Original

गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते ।तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥ ६ ॥

Segmented

गृहस्थः तु एव सर्वेषाम् चतुर्णाम् मूलम् उच्यते तत्र पक्व-कषायः हि दान्तः सर्वत्र सिध्यति

Analysis

Word Lemma Parse
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
तु तु pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
मूलम् मूल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
पक्व पक्व pos=a,comp=y
कषायः कषाय pos=n,g=m,c=1,n=s
हि हि pos=i
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सर्वत्र सर्वत्र pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat