Original

प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः ।वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥ ५ ॥

Segmented

प्रजा-सर्गेण दारैः च ब्रह्मचर्येण वा पुनः वने गुरु-सकाशे वा यति-धर्मेण वा पुनः

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,comp=y
सर्गेण सर्ग pos=n,g=m,c=3,n=s
दारैः दार pos=n,g=m,c=3,n=p
pos=i
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i
वने वन pos=n,g=n,c=7,n=s
गुरु गुरु pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
वा वा pos=i
यति यति pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i