Original

आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् ।आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि ॥ ४ ॥

Segmented

आचार्येण अभ्यनुज्ञातः चतुर्णाम् एकम् आश्रमम् विमोक्षात् शरीरस्य सो ऽनुतिष्ठेद् यथाविधि

Analysis

Word Lemma Parse
आचार्येण आचार्य pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
एकम् एक pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
विमोक्षात् विमोक्ष pos=n,g=m,c=5,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽनुतिष्ठेद् अनुष्ठा pos=v,p=3,n=s,l=vidhilin
यथाविधि यथाविधि pos=i