Original

दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥ ३६ ॥

Segmented

दत्त्वा शत-सहस्रम् तु गवाम् राजा प्रसेनजित् स वत्सानाम् महा-तेजाः गतो लोकान् अनुत्तमान्

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
गवाम् गो pos=n,g=,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
प्रसेनजित् प्रसेनजित् pos=n,g=m,c=1,n=s
pos=i
वत्सानाम् वत्स pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p