Original

मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ॥ ३४ ॥

Segmented

मदिराश्वः च राजर्षिः दत्त्वा कन्याम् सुमध्यमाम् हिरण्यहस्ताय गतो लोकान् देवैः अभिष्टुतान्

Analysis

Word Lemma Parse
मदिराश्वः मदिराश्व pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
सुमध्यमाम् सुमध्यमा pos=n,g=f,c=2,n=s
हिरण्यहस्ताय हिरण्यहस्त pos=n,g=m,c=4,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
देवैः देव pos=n,g=m,c=3,n=p
अभिष्टुतान् अभिष्टु pos=va,g=m,c=2,n=p,f=part