Original

नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान् ।दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥ ३३ ॥

Segmented

नाम्ना च द्युतिमन्त् नाम साल्व-राजः प्रतापवान् दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान्

Analysis

Word Lemma Parse
नाम्ना नामन् pos=n,g=n,c=3,n=s
pos=i
द्युतिमन्त् द्युतिमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
साल्व शाल्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दत्त्वा दा pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
ऋचीकाय ऋचीक pos=n,g=m,c=4,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p