Original

सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः ।ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥ ३१ ॥

Segmented

सहस्रजित् च राजर्षिः प्राणान् इष्टान् महा-यशाः ब्राह्मण-अर्थे परित्यज्य गतो लोकान् अनुत्तमान्

Analysis

Word Lemma Parse
सहस्रजित् सहस्रजित् pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परित्यज्य परित्यज् pos=vi
गतो गम् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p