Original

राजा मित्रसहश्चापि वसिष्ठाय महात्मने ।मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥ ३० ॥

Segmented

राजा मित्रसहः च अपि वसिष्ठाय महात्मने मदयन्तीम् प्रियाम् दत्त्वा तया सह दिवम् गतः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
मित्रसहः मित्रसह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वसिष्ठाय वसिष्ठ pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
मदयन्तीम् मदयन्ती pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
दत्त्वा दा pos=vi
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part