Original

अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः ।गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ॥ ३ ॥

Segmented

अधीत्य वेदान् अखिलान् गुरु-शुश्रूषणे रतः गुरूणाम् अनृणो भूत्वा समावर्तेत यज्ञ-विद्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
अखिलान् अखिल pos=a,g=m,c=2,n=p
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
अनृणो अनृण pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
समावर्तेत समावृत् pos=v,p=3,n=s,l=vidhilin
यज्ञ यज्ञ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s