Original

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः ।निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ॥ २९ ॥

Segmented

ब्रह्मदत्तः च पाञ्चाल्यो राजा बुद्धिमताम् वरः निधिम् शङ्खम् द्विजाग्र्येभ्यो दत्त्वा लोकान् अवाप्तवान्

Analysis

Word Lemma Parse
ब्रह्मदत्तः ब्रह्मदत्त pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
निधिम् निधि pos=n,g=m,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
द्विजाग्र्येभ्यो द्विजाग्र्य pos=n,g=m,c=4,n=p
दत्त्वा दा pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part